List of Blogs with Contents

Get this widget

गायत्री मंत्र का वर्णं

ॐ भूर्भुवः स्वः

तत्सवितुर्वरेण्यं
भर्गो देवस्यः धीमहि

धियो यो नः प्रचोदयात्

गायत्री मंत्र संक्षेप में

गायत्री मंत्र (वेद ग्रंथ की माता) को हिन्दू धर्म में सबसे उत्तम मंत्र माना जाता है. यह मंत्र हमें ज्ञान प्रदान करता है. इस मंत्र का मतलब है - हे प्रभु, क्रिपा करके हमारी बुद्धि को उजाला प्रदान कीजिये और हमें धर्म का सही रास्ता दिखाईये. यह मंत्र सूर्य देवता (सवितुर) के लिये प्रार्थना रूप से भी माना जाता है.

हे प्रभु! आप हमारे जीवन के दाता हैं

आप हमारे दुख़ और दर्द का निवारण करने वाले हैं

आप हमें सुख़ और शांति प्रदान करने वाले हैं

हे संसार के विधाता

हमें शक्ति दो कि हम आपकी उज्जवल शक्ति प्राप्त कर सकें

क्रिपा करके हमारी बुद्धि को सही रास्ता दिखायें

मंत्र के प्रत्येक शब्द की व्याख्या

गायत्री मंत्र के पहले नौं शब्द प्रभु के गुणों की व्याख्या करते हैं

ॐ = प्रणव

भूर = मनुष्य को प्राण प्रदाण करने वाला

भुवः = दुख़ों का नाश करने वाला

स्वः = सुख़ प्रदाण करने वाला

तत = वह, सवितुर = सूर्य की भांति उज्जवल

वरेण्यं = सबसे उत्तम

भर्गो = कर्मों का उद्धार करने वाला

देवस्य = प्रभु

धीमहि = आत्म चिंतन के योग्य (ध्यान)

धियो = बुद्धि, यो = जो, नः = हमारी, प्रचोदयात् = हमें शक्ति दें (प्रार्थना)

इस प्रकार से कहा जा सकता है कि गायत्री मंत्र में तीन पहलूओं क वर्णं है - स्त्रोत, ध्यान और प्रार्थना.

गायत्री मंत्र

इन खास बातों का ध्यान रख बोलें गायत्री मंत्र तो मिलेंगे चमत्कारी फल
हिन्दू धर्मशास्त्रों के मुताबिक गायत्री मंत्र द्वारा जगत की आत्मा माने गए साक्षात देवता सूर्य की उपासना निरोगी जीवन के साथ-साथ यश, प्रसिद्धि, धन व ऐश्वर्य देने वाली होती है। किंतु इसके लिए गायत्री मंत्र की साधना विधि विधान और मन, वचन, कर्म की पवित्रता के साथ जरूरी माना गया है।

श्रीगुरूचरित्र अध्‍याय १ ला

श्रीगणेशाय नम:श्रीसरस्‍वत्‍यै नम: श्रीगुरूभ्‍यो नम: श्रीकुलदेवतायै नम: श्रीपादवल्‍लभाय नम:। श्रीनृसिंहसरस्‍वत्‍यै नम:। ॐ नमोजी विघ्‍नहरा । गजानना गिरिजाकुमरा । जय जय लंबोदरा । एकदंता शूर्पकर्णा ॥१॥ हालविशी कर्णयुगुले । तेथूनि जो कां वारा उसळे । त्‍याचेनि वातें विघ्‍न पळें । विघ्‍नांतक म्‍हणती तुज ॥२॥ तुझे शोभे आनन । जैसें तप्‍त कांचन । किंवा उदित प्रभारण । तैसें तेज फाकतसे ॥३॥ विघ्‍नकाननछेदनासी । हाती फरस धरिलासी। नागबंध कटीसी । उरग यज्ञोपवीत ॥४॥

श्रीगुरूचरित्र अध्‍याय १४ वा

श्रीगणेशाय नम:। नामधारक शिष्‍य देखा। विनवी सिद्धासि कौतुका। प्रश्‍न करी अतिविशेखा। एक चित्ते परियेसा॥१॥ जयजया योगीश्‍वरा। सिद्धमूर्ति ज्ञानसागरा। पुढील कथाविस्‍तारा। ज्ञान होय आम्‍हा ऐसी॥२॥ उदरव्‍यथेच्‍या ब्राह्मणासी। प्रसन्‍न झाले श्रीगुरूकृपेसीं। पुढें कथा वर्तली कैसी। विस्‍तारावें आम्‍हाप्रती॥३॥ ऐकोनि शिष्‍यांचें वचन। संतोषें सिद्ध आपण। गुरूचरित्रकामधेनु। सांगता झाला विस्‍तारोनी॥४॥

श्री हनुमानचालीसा

श्री हनूमते नम:
श्रीहनुमानचालीसा
दोहा
श्रीगुरू चरन सरोज रज

निज मनु मुकुरू सुधारी।
बरनऊँ रघुबर बिमल जसु
जो दायकु फल चारी॥
बुद्धिहीन तनु जानिके,
सुमिरौं पवन-कुमार।
बल बुधि बिद्या देहु मोहिं,
हरुहु कलेस बिकार॥

श्री संकष्‍टनाशनंगणेशस्‍तोत्रम्

श्री गणेशाय नम:। नारद उवाच। प्रणम्‍य शि‍रसा देवं गौरीपुत्रं वि‍नायकम्। भक्‍तावासंस्‍मरेन्‍नि‍त्‍यमायु: कामार्थसि‍द्धये॥१॥ प्रथमं वक्रतुण्‍डं च एकदन्‍तं द्वि‍तीयकम्। तृतीयं कृष्‍णपि‍ग्‍डाक्षं गजवक्र चतुर्थकम्॥२॥ लम्‍बोदरं पश्र्चमं च षष्‍ठं वि‍कटमेव च। सप्‍तमं वि‍न्हराजं च धूम्रवर्ण तथाऽष्‍टमम्॥३॥ नवमं भालचन्‍द्रं च दशमं तु वि‍नायकम्। एकादशं गणपतिं द्वादशं तु गजाननम्॥४॥ द्वादशैतानि नामानि त्रि‍संन्‍ध्‍यं य: पठेन्‍नर:। न च वि‍घ्‍नभयं तस्‍य सर्वसि‍द्धि‍करं प्रभो॥५॥ वि‍द्यार्थी लभते वि‍द्यां धनार्थी लभते धनम्। पुत्रार्थी लभते पुत्रान्‍मोक्षार्थी लभते गति‍म्॥६॥ जपेग्‍दगणपति‍स्‍तोत्रं षड् भि‍र्मासै: फलं लभेत्। संवत्‍सरेण सि‍द्धिं च लभते नात्र संशय:॥७॥ अष्‍टाभ्‍यो ब्राह्मणेभ्‍यश्र्च लि‍खि‍त्‍वा य: समर्पयेत्। तस्‍य वि‍द्या भवेत्‍सर्वां गणेशस्‍य प्रसादत:॥८॥
इति श्रीनारदपुराणे संकष्‍टनाशनं नाम गणेशस्‍तोतं संपुर्णम्।

श्री महालक्ष्‍म्‍यष्‍टकम्

श्री गणेशाय नम:। इन्‍द्र उवाच। नमस्‍तेऽस्‍तु महामाये श्रीपीठे सुरपूजि‍ते। शख्‍डचक्रगदाहस्‍ते महालक्ष्‍मि नमोऽस्‍तुते॥१॥ नमस्‍ते गरूडारूढे कोलासुरभयंकरि‍। सर्वपापहरे देवि महालक्ष्‍मि नमोऽस्‍तुते॥२॥ सर्वज्ञे सर्व दुष्‍ट भयंकरि‍। सर्वदु:खहरे देवि महालक्ष्‍मि नमोऽस्‍तुते॥३॥ सि‍द्धि‍बुद्धि‍प्रदे देवि भुक्ति‍मुक्ति‍प्रदायि‍नी। मन्‍त्रमूर्ते महादेवि महालक्ष्‍मि नमोऽस्‍तुते॥४॥ आद्यन्‍तरहि‍तेदेवि आद्यशक्ति महेश्‍वरि‍। योगजे योगसंभूते महालक्ष्‍मि नमोऽस्‍तुते॥५॥ स्‍थूलसूक्ष्‍ममहारौद्रे महाशक्ति महोदरे। महापापहरे देवि महालक्ष्‍मि नमोऽस्‍तुते॥६॥ पद्मासनस्‍थि‍ते देवि परब्रह्मस्‍वरूपि‍णि‍। परमेशि जगन्‍मातर्महालक्ष्‍मि नमोऽस्‍तुते॥७॥ श्‍वेताम्‍बरधरे देवि नानालंकारभूषि‍ते। जगत्‍स्‍थि‍ते जगन्‍मातर्महालक्ष्‍मि नमोऽस्‍तुते॥८॥ महालक्ष्‍म्‍यष्‍टकस्‍तोत्रं य: पठेभ्‍दक्ति‍मान्‍नर:। सर्वसि‍द्धि‍मवान्‍पोति राज्‍यं प्रान्‍पोति सर्वदा॥९॥ एककाले पठेन्‍नि‍त्‍यं महापापवि‍नाशनम्। द्वि‍कालं य: पठेन्‍नि‍त्‍यं धनधान्‍यसमन्‍वि‍त:॥१०॥ त्रि‍कालं य: पठेन्‍नि‍त्‍यं महाशत्रुवि‍नाशनम्। महालक्ष्‍मीर्भवेन्‍नि‍त्‍यं प्रसन्‍ना वरदा शुभा॥११॥
इतीन्‍द्रकृत: श्रीमहालक्ष्‍म्‍यष्‍टकस्‍तव: सम्‍पूर्ण:।

श्री नवग्रहस्‍तोत्रंम्

श्री गणेशाय नम:॥ जपाकुसुमसंकाशं काश्‍यपेयं महाद्युतिम्। तमोऽरिं सर्वपापघ्‍नं प्रणतोऽस्मि दिवाकरम्॥१॥ दधिशख्‍डतुषाराभं क्षीरोदार्णावसंभवम्‍। नमामि शशिनं सौम्‍यं शंभोर्मुकुटभूषणम्॥२॥ धरणीगर्भसंभूतं विद्युत्‍कीन्तिसमप्रभम्। कुमारं शक्तिहस्‍तं च मड्गलं प्रणमाम्‍यहम्॥३॥ प्रियड्गुकलिकाश्‍यामं रूपेणाप्रतिमं बुधम्। सौम्‍यं सौम्‍यगुणोपेतं तं बुधं प्रणमाम्‍यहम्॥४॥ देवानां च ऋषीणां च गुरूं काञ्चसंनिभम्। बुद्धिभूतं त्रिलोकेशं तं बृहस्‍पतिम्॥५॥ हिमकुन्‍दमृणलाभं दैत्‍यानां परमं गुरूम्। सर्वशास्‍त्रप्रवतारं भार्गवं प्रणमाम्‍यहम्॥६॥ नीलाज्‍जनसमाभासं रविपुत्र यमाग्रजम्। छायामार्तण्‍ड संभूतं तं नमामि शनैश्र्चरम्॥७॥ अर्धकायं महावीर्यं चन्‍द्रादित्‍यविमर्दनम्। सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्‍यहम्॥८॥ फ्लाशपुष्‍पसंकाशं तारकांग्रहमस्‍तकम्। रौद्रं रौद्रात्‍मकं घोरं तं केतुं प्रणमाम्‍यहम्॥९॥ इतिव्‍यासमुखो द्रीतं य: त्‍सुसमाहित:। दिवा वा यदि वा रात्रौ विघ्‍नशान्तिर्भविष्‍यति॥१०॥ नरनारी नृपाणां च भवेद् दु:स्‍वप्‍ननाशनम्। ऐश्र्वर्य मतुलं तेषामारोग्‍य पुष्टिवर्धनम्॥११॥ ग्रहनक्षत्रजा: पीडास्‍तस्‍कराग्निसमुभ्‍दवा:। ता: सर्वा: प्रशमं शान्ति व्‍यासो ब्रूते न संशय:॥१२॥

इति श्रीव्‍यासविरचितं नवग्रहस्‍तोत्रं संपूर्णम् ।

श्री नवग्रहपिडाहरनस्‍तोत्रम्

श्री गणेशाय नम:॥ ग्रहाणामादिरादित्‍यो लोकराक्षणकारक:। विषमस्‍थानसंभूतां पीडां हरतु मे रवि:॥१॥ रोहिणीश: सुधामूर्ति सुधागात्र: सुधाशन:। विषमस्‍थानसंभूतां पीडां हरतु मे विधु:॥२॥ भूमिपुत्रो महातेजा जगतां भयकृत्‍सदा। वृष्टिकृद् वृष्टिहर्ता च पीडां हरतु मे कुज:॥३॥ उत्‍पातरूपो जगतां चन्‍द्रपुत्रो महाद्युति:। सूर्यप्रियकरो विद्वान्‍पीडां हरतु मे बुध:॥४॥ देवमन्‍त्री विशालाक्ष: सदा लोकहिते रत:। अनेकशिष्‍यसंपूर्ण: पीडां हरतु मे गुरू:॥५॥ दैत्‍यमंत्री गुरूस्‍तेषां प्राणदश्र्च महामति:। प्रभुस्‍ताराग्रहाणां च पीडां हरतु मे श्रृगु:॥६॥ सुर्यपुत्रो दीर्घदेहो विशालाक्ष: शिवप्रिय:। दीर्घचारा: प्रसन्‍नात्‍मा पीडां हरतु मे शनि:॥७॥ महाशिरा महावक्रो दीर्घदंष्‍ट्रो महाबल:। अतनुश्र्चोर्ध्‍वकेशश्र्च पीडां हरतु मे शिखी॥८॥ अनेकरूपेवर्णैश्र्च शतशेऽथ सहस्‍त्रश:। उत्‍पादरूपो जगतां पीडां हरतु मे तम:॥९॥

इति नवग्रहपीडांहरणस्‍तोत्रंम् ।

अथ श्रीदुर्गासप्तश्र्लोकी

श्रीगणेशाय नम:। श्रीशिव उवाच॥ देवि त्‍वं भक्तिसुलभे सर्वकार्यविधायिनि॥ कलौ हि‍ कार्यसिद्धयर्थमुपायं ब्रूहि यत्‍नत:॥१॥ देव्‍युवाच॥ श्रृणु देव प्रवक्ष्‍यामि कलौ सर्वेष्टसाधनम्॥ मया तवैव स्‍नेहेनाप्‍यम्‍बास्‍तोत्रं: प्रकाश्‍यते॥२॥ ॐ अस्‍य श्रीदुर्गा सप्‍तश्र्लोकी स्‍तोत्रमंत्रस्‍य नारायण ऋषि:॥ अनुष्‍टुप् छन्‍द:॥ श्रीमहाकाली-महालक्ष्‍मी-महासरस्‍वत्‍यो देवता:। श्रीदुर्गासप्‍तश्र्लोकीपाठे विनियोग:॥ ज्ञानिनामपि चेतांसि देवी भगवती हि सा॥ बलादाकृष्‍य मोहाय महामाया प्रयच्‍छति॥१॥ दुर्गे स्‍मृता हरसि भीतिमशेषजन्‍तो: स्‍वस्‍थै: स्‍मृता मतिमतीव शुभां ददासि॥ दारिद्रय दु:खभयहारिणि का त्‍वदन्‍या सर्वोपकारकरणाय सदार्द्रचित्ता॥२॥ सर्वमंगलमांगल्‍ये शिवे सर्वार्थ साधिके॥ शरण्‍ये त्र्यम्‍बके गौरि नारायणि नमोऽस्‍तु ते॥३॥ शरणागत दीनार्त्त परित्राण परायणे॥ सर्वस्‍यार्त्तिहरे देवि नारायणि नमोऽस्‍तु ते॥४॥ सर्वस्‍वरूपे सर्वेशे सर्वशक्ति समन्विते॥ भयेभ्‍यस्‍त्राहि नो देवि दुर्गे देवि नमोऽस्‍तु ते॥५॥ रोगान शेषान पहंसि‍ तुष्‍टा रूष्‍टा तु कामान्‍सकलान भीष्‍टान्॥ त्‍वामाश्रितानां न विनन्‍नराणां त्‍वामाश्रिता ह्याश्रयतां प्रयांति॥६॥ सर्वबाधाप्रशमनं त्रैलोक्‍यस्‍याऽखिलेश्र्वरि॥ एवमेव त्‍वया कार्यम स्‍मद्वैरिविनाशनम्॥७॥ य एतत्‍परमं गु‍ह्यं सर्वरक्षा विशारदम्॥ देव्‍यासंभाषितं स्‍तोत्रं सदा साम्राज्‍यदायकम्॥८॥ श्रृणुयाद्वा पठेद्वापि पाठ येद्वापि‍ यत्‍नत:॥ परिवारयुतो भूत्‍वा त्रैलोक्‍यविजयी भवेत्॥९॥

इति दुर्गासप्‍तश्र्लोकी समाप्‍त
॥ शुभमस्‍तु॥
Related Posts Plugin for WordPress, Blogger...